Fear Sanskrit Meaning
आशङ्क्, आशंस्, उद्विज्, क्लव्, क्षुप्, त्रस्, त्रासः, दरः, दृभ्, परित्रासः, भयम्, भी, भीतिः, भीरुता, विभी, विशङ्क्, शङ्क्, सन्त्रासः, संवित्रस्, साध्वसम्
Definition
स्वीकारास्वीकारयोः स्थितिः।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
अनिष्टस्य सम्भावनया मनसि जाता कल्पना।
उद्विग्नस्य अवस्था भावो वा।
आतुरयुक्ता अवस्था।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
भयहीनस्य
Example
धनं याचित्वा भवता अहम् सम्भ्रमे नीता।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
तस्य मनसि दुर्घटनायाः आशङ्का जाता।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
संवत्सरद्वयात् अनन्तरं सः गृहजनैः सह मेलनार्थे तस्य उत्कण्ठा वर्धते।
मम क्रोधः शाम्यति।
खेदः अस्ति य