Fearful Sanskrit Meaning
कातर, कापुरुष, घोर, दारुण, निर्वीर, निष्प्रतिभान, परिकातर, प्रतिभय, भयङ्कर, भयानक, भयावह, भीम, भीरु, भीषण, भीष्म, भैरव, रौद्र, वीर्यहीन, सकातर
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
प्रकाशस्य अभावः।
उद्विग्नस्य अवस्था भावो वा।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
दुःखेन गमनीयस्थानादि।
तेजोयुक्तम्।
यस्य शरीरं अतिविशालम्।
दयाभावविहीनः।
यः हिसां करोति।
बलेन सह।
यः अतीव उत्कण्ठितः।
य
Example
भीरुः म्रियते नैकवारं वीरः एकवारम्।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
मोहनः धृष्टः अस्ति।
अस्य कार्यार्थे तीक्ष्णा
Invent in SanskritAir in SanskritA Great Deal in SanskritPresentation in SanskritRay Of Light in SanskritIncomplete in SanskritPenalise in SanskritPutting To Death in SanskritBashful in SanskritWidowed in SanskritCarpenter in SanskritAccessory in SanskritFriendship in SanskritImmix in SanskritFisher in SanskritIncommunicative in SanskritCoral in SanskritSpeedily in SanskritBan in SanskritIctus in Sanskrit