Fearless Sanskrit Meaning
निर्भयः
Definition
विश्वसितुं योग्यः।
यद् शङ्कितः नास्ति।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
सः व्यक्तिः यः कार्यादिषु भागं धारयति।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यद् उद्विग्नं नास्ति।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
भयहीनस्य अवस्था भावो वा।
चित्तस्य सः भावः यः निर्भयतया महत्तरं कार
Example
श्यामः विश्वसनीयः अस्ति।
महाभारतयुद्धात् अनन्तरं पाण्डवैः निःशङ्कैः राज्यं कृतम्।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
अस्य कार्यार्थे एकस्य अर्धिकस्य आवश्यकता अस्ति।
मोहनः धृष्टः अस्ति।
मोहनस्य जीवनं शान्तम् अस्ति
Transformation in SanskritHooter in SanskritPinky in SanskritBuffalo Chip in SanskritSmasher in SanskritStomach in SanskritVernal in SanskritRestaurant in SanskritMagnet in SanskritAzadirachta Indica in SanskritRepugnant in SanskritSapphire in SanskritDiscreteness in SanskritCornetist in Sanskrit6th in SanskritUnborn in SanskritRue in SanskritPettiness in SanskritEmigration in SanskritEdge in Sanskrit