Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fearlessness Sanskrit Meaning

निर्भयता, भयहीनता

Definition

बुद्धेः सत्वम्।
प्रधानस्य अवस्था भावो वा।
भयहीनस्य अवस्था भावो वा।
भयविरहितः।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
विपत्तेः अनिष्टस्य वा आशङ्कायाः जनितः मनोविकारः।
शक्तिवर्धकः मनोवेगः।
सा नवनवोन्मेषशालिनी बुद्धिः यया मनुष्यः कस्मि

Example

सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
बद्धः पोरसः निर्भयतया सिकन्दरम् उत्तरयति।
वत्स, निर्भयः खलु त्वम् अस्मिन् निबीडे वने एकाकी भ्रमसि।
सौराष्ट्रे यः साम्प्रदायिकः संक्षोभः अभूत् तस्मात् जनानां मनांसि भयेन आकुलानि अभवत्।
सचिनः उत्साहेन वल्लनं करोति।
स्वामीविवेकानन्दमहोदयस्य