Feasible Sanskrit Meaning
करणीय, कल्प, कृत्य, साध्य
Definition
यद् कर्तुं शक्यते।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
यस्य चिकित्सा सम्भवति।
सेद्धुं योग्यम्।
येन सह स्नेहः कर्तुं शक्यः सः ।
कर्तुं योग्यः।
Example
एतद् कार्यं शक्यम् अहं करिष्यामि।
अद्यतनीयाः वैज्ञानिकाः सर्वान् व्याधीन् चिकित्स्यान् कर्तुं प्रयतन्ते।
गायत्रीमन्त्रः साध्यः।
चौर्यं कापट्यादीनि करणीयानि कर्माणि न सन्ति।
Expiry in SanskritHome in SanskritDo-nothing in SanskritSex Activity in SanskritFatigue in SanskritIgnore in SanskritArticle in SanskritBasil in SanskritEternity in SanskritModest in SanskritAubergine in SanskritSaccharum Officinarum in SanskritPull in SanskritOverstuffed Chair in SanskritMule in SanskritWatch in SanskritConclusion in SanskritRepress in SanskritWishful in SanskritJaunty in Sanskrit