Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Feast Sanskrit Meaning

संभोजनम्, संभोजय, सम्भोजनम्, सम्भोजय

Definition

आकाङ्क्षानिवृत्तिः।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
नैकेषां जनानाम् निमन्त्रणपूर्वकः भोजनविषयकप्रेरणारूपः व्यापारः।
कस्यापि विशेषस्य कार्यादेः पूर्त्यर्थे सम्मिलिताः जनाः।
तत् दलं यत् राजनीत्या सम्बन्धितम् अस्ति।
नैकानां जनानाम् एकत्र मिलित्वा भोजनस्य क्रिया।
मालवादेशस्य राजा यः ख्यातः संस

Example

ज्ञानार्जनेन तुष्टिः जाता ।
मोहनः उत्तीर्णः जातः अतः सः सर्वान् आमन्त्र्य सम्भोजयति।
अस्माकं नगरे चित्रकूटस्थ रामलीलायाः समूहः आगतः।
भारते नैकानि राजनैतिकदलानि सन्ति।
अद्य रामस्य गृहे सम्भोजनं वर्तते।
राजा भोजः कवीनां सत्कारम् अकरोत्।
सं