Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Feather Sanskrit Meaning

मयूरपत्रम्

Definition

खगादीनाम् अवयवविशेषः।
मयूरस्य पत्रम्।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
चन्द्रस्य पञ्चदशानां कलानामापूरणं पञ्चदशाहोरात्रम्।
पक्षिणां शरीरस्य एकः बाह्यः अवयवविशेषः यद् अगुरुः तथा च जलनिरोधकः वर्तते।

Example

लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
श्रीकृष्णः मयूरपङ्खं धारयति।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
श्रीकृष्णस्य जन्मः कृष्णपक्षस्य अष्टम्यां तिथौ अभवत्।
भगवान् कृष्णः मस्तके मयूरस्य पक्षं धारयति स्म।