Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Febricity Sanskrit Meaning

ज्वरः, तापः, देहदाहः

Definition

धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
उष्मस्य भावः।
कार्यसिद्ध्यर्थे कृताः कठोराः परिश्रमाः।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
सुवर्णरुप्यकादयः।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्

Example

ग्रीष्मे आतपः वर्धते।
अर्जुनः अभ्यासेन एव महान् धनुर्धरः अभवत्।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
उष्णतया हस्तम् अदहत्।
ग्रीष्मे तृष्णा वर्धते।
शातर्तौ आतपं सुखकारकं भवति।
सा रजतस्य अलङ्कारान् धारय