Feebleness Sanskrit Meaning
अबलम्, अशक्तिः, असामर्थ्यम्, कश्मलम्, कार्पण्यम्, क्लीबता, क्लैब्यम्, क्षीणता, दीनता, दौर्बल्यम्, शक्तिक्षयः, शक्तिनाशः
Definition
बलहीनस्य शक्तिहीनस्य वा भावः।
कृशतायाः भावः अवस्था वा।
कृशस्य अवस्था भावः वा।
गुणयोग्यतातीव्रतादिषु न्यूनस्य अवस्था।
Example
दुर्बलतायाः वशात् महेशः न गन्तुं शक्यते।
व्याधेः अनन्तरं दौर्बल्यम् स्वाभाविकम् एव।
तस्य कृशता तस्य कार्ये विघ्नं न उत्पादयति।
युरोपीयेभ्यः आपणेभ्यः प्राप्तेभ्यः अशक्ततायाः वार्तया भारतीयम् आपणम् अपि मन्दायते।
Blurred in SanskritNeck in SanskritBack And Forth in SanskritUnsated in SanskritSoggy in SanskritTraveller in SanskritProsperity in SanskritDead in SanskritGrant in SanskritDisciple in SanskritStone in SanskritTemerity in SanskritMuckle in SanskritCharge in SanskritAccomplished in SanskritRatter in SanskritTegument in SanskritMalignant Neoplastic Disease in SanskritComfort in SanskritAtomic Number 80 in Sanskrit