Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Feed Sanskrit Meaning

अभिष्यंद्, अभिष्यन्द्, आदय्, आशय्, क्षर्, खादय्, गल्, द्रु, निष्यंद्, निष्यन्द्, प्रवह्, प्रस्यंद, प्रस्यन्द्, प्रस्रु, प्राशय्, भोजय्, री, सृ, स्रु

Definition

अदनीयद्रव्यम् यस्मात् बलादि प्राप्यते।
कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।
दिने द्विवारं भुज्यमानः पूर्णाहारः।
रेखादिभिः सीमितं स्थानम्।
भोजनार्थे अन्यान् अन्नप्रदानानुकूलः व्यापारः।
वस्त्रादीनां शरीरे कर्त्रभिप्रायः धारणानुकूलः व्यापारः।
वस्त्रादीन् विस्तीर्य तेषाम् आच्छादनानुकूलव्यापारः।
मञ्चसम्पुटाद

Example

ग्रामस्य तुलनायां नगरेषु अन्नस्य मूल्यम् अधिकं वर्तते। / कस्त्वंभद्रखलेश्वरोऽहमिह किं घोरे वने स्थीयते। शार्दुलादिभिरेव हिंस्रपशुभिः खाद्योऽहमित्याशया।
प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
सः उत्तरपुस्तिकायां कोष्ठकानि निर्माति।
पितुः श्राद्धदिने सः ब्राह्मणाशतान् अभोजयत्।
प्रलोभनं स्थापयित्वा व्याधः