Feel Sanskrit Meaning
अनुभू, प्रतिभा
Definition
तद् ज्ञानम् यद् निरीक्षणेन प्रयोगेन वा लभ्यते।
सुखदुःखादीनाम् अनुभावकः मानसः व्यापारः।
तत् स्थानं यत्र कः अपि वसति।
मानसिकदुःखस्य शारीरिकपीडायाः वा संवेदनानुकूलः व्यापारः।
वायुमिश्रिताः सूक्ष्मकणाः येषाम् अनुभूतिः घ्राणेन्द्रियेण भवति।
किमपि ज्ञातुम् अनैश्चित्यात् हस्ते
Example
अस्य कार्यस्य अनुभवः अस्ति। / अनुभवं वचसा सखि लुम्पसि।
चेतनाविहीनं शरीरम् अनुभूत्या रहितम्।
एषः वृक्षः पक्षिणाम् आवासः।
विवाहादनन्तरं द्वित्राणि वर्षाणि यावत् गीता श्वशुरगृहे पीडाम् अन्वभवत्।
वनं गच्छन् अहं कस्यापि मधुरं गन्धम् अन्वभवम्।
श्यामः पितुः पुटं परोपमृशति।
चारः शत्र
Opposition in SanskritAt Once in SanskritPeckerwood in SanskritIrreverence in SanskritDegenerate in SanskritHuntsman in SanskritHonoured in SanskritWatery in SanskritDole Out in SanskritVerify in SanskritNotwithstanding in SanskritLowly in SanskritSpeedily in SanskritRetainer in SanskritStarry in SanskritWet-nurse in SanskritTrade Good in SanskritAlarmed in SanskritMix in SanskritToothsome in Sanskrit