Feeling Sanskrit Meaning
अवधारणा, धारणा, संकल्पना
Definition
सुखदुःखादीनाम् अनुभावकः मानसः व्यापारः।
कनीयसि ममता।
सङ्कल्पस्य क्रिया भावो वा।
सा चेतना यया सजीवाः जीवन्ति।
अनुभवात् तथा च स्मृत्या मनसि उत्पद्यमानः भावः।
वस्तूनाम् अन्तःकरणे भासः।
तत् स्थानं यत्र कः अपि वसति।
सा शक्तिः या बोधयति।
हार्दिकी मानसिकी वा पीड
Example
चेतनाविहीनं शरीरम् अनुभूत्या रहितम्।
नेहरुमहोदयस्य बालेषु महत् वात्सल्यम्। / न पुत्र(स्य) वात्सल्यमपाकरिष्यति।
सङ्कल्पनाद् अनन्तरं सः अधिकेन उत्साहेन स्वस्य कार्यं करोति।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
कन्याकुमारीनगर
Collectively in SanskritUtilisation in SanskritSecretary Of State For The Home Department in SanskritDip in SanskritDepravation in SanskritShape Up in SanskritWrapped in SanskritFame in SanskritEnvy in SanskritRoad in SanskritAbode in SanskritPostman in SanskritDestruct in SanskritFish Scale in SanskritRimeless in SanskritAiling in SanskritAccent in SanskritEdifice in SanskritHandicap in SanskritValorousness in Sanskrit