Feigning Sanskrit Meaning
अपदेशः, उपधिः, कपटम्, कूटः, कूटम्, छद्म, छलम्, लक्ष्यम्, व्यपदेशः, व्याजः
Definition
अन्यस्य क्रोधादिभावाभिव्यञ्जकस्य अनुकरणम्।
यः अभिनयं करोति।
रङ्गमञ्चे रङ्गकारैः नाटयितः प्रसङ्गः।
गद्यपद्यादिमयी कृतिः या रङ्गमञ्चे नटैः प्रदर्श्यते।
कञ्चित् वञ्चयितुं धार्यमाणं रूपम् अथवा क्रियमाणं कार्यम्।
कस्यचित् अन्यस्य रूपम् इव धार्यमाणम् अप्रकृतं रूपम्।
Example
अस्मिन् रङ्गे रामस्य अभिनयः प्रशंसनीयः।
सः एकः कुशलः अभिनेता अस्ति।
तेन लिखितानि नैकानि नाटकानि रङ्गमञ्चे प्रदर्शिताः।
इन्द्रेण गौतममुनेः वेषान्तरं कृत्वा अहिल्यायाः पावित्र्यं नष्टं कृतम्।
Unattainable in SanskritTraveller in SanskritToad Frog in SanskritIndependent in SanskritWorriedly in SanskritCombined in SanskritOnce Again in SanskritDry Land in SanskritSettled in SanskritPreparation in SanskritFolly in SanskritStew in SanskritObstinance in SanskritConcentration in SanskritOrganic Evolution in SanskritLiving in SanskritTake in SanskritPharmaceutical in SanskritDaughter-in-law in SanskritFestering in Sanskrit