Felicity Sanskrit Meaning
आनन्दः, आमोदः, आह्लादः, प्रमोदः, प्रसन्नता, मोदः, सूनृता, हर्षः
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
सा धरा या जलरहिता अस्ति।
यः आनन्दयति।
प्रसन्नस्य भावः।
शोभनो गन्धः।
आकाङ्क्षानिवृत्तिः।
यस्य मात्रा अधिका नास्ति।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
यद् म
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
पृथिव्याः एकतृतीयांशः भागः भूम्या व्याप्तः अस्ति।
चन्दनतरोः सुगन्धम् दूरात् अपि घ्रातुं शक्यते।
ज्ञानार्जनेन तुष्टिः जाता ।
सः आनन्देन जीवनं यापयति।
Populace in SanskritLecture in SanskritEject in SanskritMountaineering in SanskritDandle in SanskritSubdivision in SanskritCocoanut in SanskritSmoking in SanskritAmass in SanskritAbsorption in SanskritImpression in SanskritHuman Action in SanskritDeliver in SanskritPresence Of Mind in SanskritStunned in SanskritCurtainless in SanskritPill in SanskritIndolent in SanskritSe in SanskritSaid in Sanskrit