Fellowship Sanskrit Meaning
संगतिः, सङ्गतिः, सम्पर्कः, संवासः, सहायनम्, साहचर्यम्
Definition
सभासदभवनस्य अवस्था भावो वा।
कस्यापि सामाजिके धार्मिकादेः कार्यार्थे दानरूपेण विभिन्नजनात् सङ्कलितं धनादिः।
कस्यचित् विशेषकार्यस्य कृते सर्वकारद्वारा सहाय्यार्थं प्राप्यमाणं धनम्।
सह वसनम्।
Example
शीतलेन छात्रपरिषदः सदस्यता गृहीता।
तेन मन्दिरार्थे सङ्कलितेन अनुप्रदानेन स्वस्य गृहं विनिर्मितम्।
जलप्लावनेन पीडिते प्रदेशे केन्द्रसर्वकारः एककोटीरूप्यकाणाम् अनुदानम् अयच्छत्।
गुरोः साहचर्ये नूतनाः विषयाः अध्येतुं शक्यन्ते।
Parrot in SanskritArtocarpus Heterophyllus in SanskritVoluptuous in SanskritHarass in SanskritDiscount in SanskritRat in Sanskrit11 in SanskritChafe in SanskritForce Per Unit Area in SanskritOrganization in SanskritSiva in SanskritPostfix in SanskritOnion in SanskritQuite A Little in SanskritFamily in SanskritSuffer in SanskritEconomic Science in SanskritWaggle in SanskritGall in SanskritPiper Nigrum in Sanskrit