Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Female Sanskrit Meaning

अङ्गना, अबला, कामिनी, जनिः, जनी, जोषा, जोषिता, जोषित्, धनिका, नरी, नारी, परिगृह्या, प्रतीपदर्शिनी, प्रमदा, प्रिया, भरण्या, मनुषी, महिला, महेला, महेलिका, मानवी, मानिनी, मानुषी, योषा, योषिता, योषित्, योषीत्, रमणी, रामा, ललना, ललिता, वधूः, वनिता, वामा, विलासिनी, शर्वरी, सिन्दूरतिलका, सीमन्तिनी, सुभ्रूः, स्त्री, स्त्रीजातीय

Definition

एकात् अधिकाः व्यक्तयः।
मनुष्यजातीयः कोऽपि।
ईश्वरसम्बन्धी।
मानवसम्बन्धि।
यस्य शरीरं कृशम् अस्ति।
राजाधीनः जनपदनिवासिनः।
जन्मकुण्डल्यां जन्मकाले वर्तमानानां ग्रहाणां स्थितिसूचकः प्रत्येकः भागः।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्य

Example

जनानां हितार्थे कार्यं करणीयम्।
भक्तियुगीनैः सत्कविभिः ईश्वरीयस्य ज्ञानस्य प्रचारः प्रभुततया कृतः।
अन्यस्य साहाय्यम् इति मानुषं कर्म।
कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
राज्ञः हर्षवर्धनस्य काले प्रजा सुखम् अन्वभवत्।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रद