Female Horse Sanskrit Meaning
घोटिका, तुरगी, तुरङ्गी, प्रसू, प्रसूता, वामी, हयी
Definition
स्त्रीविशिष्टः शृगालः।
या जन्म ददाति पोषयति च।
अश्वस्य पत्नी।
स्त्रीत्वविशिष्ट गर्दभः।
जातसन्ताना।
सः कालः यदा चन्द्रमाः सप्तविंशतिषु नक्षत्रेषु प्रथमे नक्षत्रे वर्तते।
यः अश्वम् आरुढः अस्ति।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतप्रथमनक्षत्रम्।
Example
शृगाली शिशुं दुग्धं पाययति।
वरः श्वेतवर्णीयां घोटिकायाम् आरूढः।
रजकः गर्दभ्यां वस्त्राणि स्थापयित्वा तटं गच्छति।
प्रसूतया स्वस्य विशेषम् अवेक्षणं करणीयम्।
मम भागिनेयः अश्विन्यां जातः।
गणतन्त्रदिवसस्य यात्रायां पञ्चाशत् अश्ववाहाः आसन्।
अश्विन्याः अनन्तरं भरणी आगच्छति।
Nonsense in SanskritDistich in SanskritMarvel in SanskritMilk in SanskritHard Times in SanskritGain in SanskritRushing in SanskritSelf-justification in SanskritJubilate in SanskritScript in SanskritDestroy in SanskritWeek in SanskritSupernumerary in SanskritRepeat in SanskritHasty in SanskritRapid in SanskritThink in SanskritSnare in SanskritHarm in SanskritSmiling in Sanskrit