Feminine Sanskrit Meaning
स्त्री, स्त्रीलिङ्गम्, स्त्रैण
Definition
मनुष्यजातीयानां स्त्री-पुंरूपीययोः प्रभेदद्वययोः प्रथमा या प्रजननक्षमा अस्ति।
सा परिणीता या पत्या उद्वाहविहीतमन्त्रादिना वेदविधानेनोढा।
स्त्रीसम्बन्धी।
समाचारसूचनादिभिः ज्ञापनानुकूलः व्यापारः।
स्त्रीणाम् इव।
स्त्रीसदृशः।
जननप्रेरणानुकूलः व्यापारः।
एकः क्षुपः यस्य अन्नस्य गणना कदन्नेषु भवति।
Example
अधुना विविधेषु क्षेत्रेषु स्त्रीणाम् आधिपत्यम् वर्तते।
पत्न्याः गुणेनैव पुरुषाः सुखिनो भवन्ति।
शीला स्त्रैणानि वस्त्रानि क्रीणाति।
महेशः क्वचित् स्त्रैणं व्यवहारं करोति।
सः मह्यम् अकथयत् सः कार्यं त्यक्त्वा गच्छति।
मोहनः स्त्रैणं वर्तनं करोति।
ग्रामे अद्यापि
Baldy in SanskritGreek Clover in SanskritRefuge in SanskritJuicy in SanskritMushroom in SanskritCourtship in SanskritTurn On in SanskritBoob in SanskritIndependent in SanskritFly in SanskritPremature in SanskritHornswoggle in SanskritUnbalanced in SanskritInsight in SanskritAnise in SanskritRuiner in SanskritCountry Of Origin in SanskritMotion Picture in SanskritEspecially in Sanskrit13 in Sanskrit