Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fen Sanskrit Meaning

अनूपभूः, अनूपभूमिः, आर्द्रभूमिः, कच्छः, कच्छभूः, कच्छभूमिः, जलाढ्यभूमिः, पवः, सजलभूमिः

Definition

सः भागः यः जलेन दीप्यते।
एकः बृहत् वृक्षः यस्मिन् रक्तपुष्पाणि भवन्ति।
अधः गमनस्य क्रिया।

Example

सः कच्छे पतितः।
मया वप्रे आगते द्विचक्रिकायाः पादिलं न चालयितम्।
शाल्मल्याः फलस्य अधोभागे कार्पासः भवति।
भूम्याः अधोगमनात् इदं भवनं पतितम्।