Fen Sanskrit Meaning
अनूपभूः, अनूपभूमिः, आर्द्रभूमिः, कच्छः, कच्छभूः, कच्छभूमिः, जलाढ्यभूमिः, पवः, सजलभूमिः
Definition
सः भागः यः जलेन दीप्यते।
एकः बृहत् वृक्षः यस्मिन् रक्तपुष्पाणि भवन्ति।
अधः गमनस्य क्रिया।
Example
सः कच्छे पतितः।
मया वप्रे आगते द्विचक्रिकायाः पादिलं न चालयितम्।
शाल्मल्याः फलस्य अधोभागे कार्पासः भवति।
भूम्याः अधोगमनात् इदं भवनं पतितम्।
Have in SanskritFlowing in SanskritSweet in SanskritDisregard in SanskritMember in SanskritAway in SanskritBrinjal in SanskritFlourish in SanskritDuo in SanskritSteersman in SanskritTheater Stage in SanskritWork in SanskritPreachment in SanskritHall Porter in SanskritObjection in SanskritUsurer in SanskritMaimed in SanskritNon-living in SanskritScorpio in SanskritMaintenance in Sanskrit