Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fencing Sanskrit Meaning

प्राकारः, वरणः, सालः

Definition

कार्यप्रतिबन्धकक्रिया।
फलादीनाम् आवरणम्।
तद् वस्तु येन अन्यत् वस्तु आच्छाद्यते।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
गृहस्य अन्तर्भागः यत्र स्त्रियः सन्ति।
कार्यादिप्रतिघातः।
केषुचन स्थानादिषु परितः भ्रमणम्।
अधिकस्य अवस्था भावो वा।
भित्तिकादिभिः सीमितं स्थानम्।

Example

रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
गौः कदलीफलस्य त्वचम् अत्ति।
छादनात् वस्तूनां रक्षणं भवति।
दासी अन्तःपुरं संमार्जयति।
मोहनः मम कार्यस्य रोधनं करोति ।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
बालकाः प्राङ्गणे क्रीडन्ति।
बालकाः उद्याने बीजपूराणि लूनाति।
गङ्गायां प्र