Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fenugreek Sanskrit Meaning

कुञ्चिका, केरवी, गन्धफला, गन्धबीजा, चन्द्रिका, ज्योतिः, दीपनी, पीतबीजा, बहुपर्णी, बहुपुत्रिका, बोधिनी, मन्था, मिश्रपुष्पा, मेथिका, मेथिनी, मेथी, वल्लरी

Definition

कमलस्य मूलम्।
सा रात्रिः यस्याम् चन्द्रमसः प्रकाशः भूमौ पतति।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-

Example

शीला पद्मकन्दस्य शाकं पाचयति।
कौमुद्यां नौकाविहारस्य आनन्दः अवर्णनीयः।
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
बाणस्य आघातेन खगः आहतः।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाणां रक्षणं कर्तव्यम्।
पित्तं अ