Festering Sanskrit Meaning
अवक्लेदः, क्षतजम्, पूयम्, पूयरक्तम्, पूयशोणितम्, प्रसितम्, मलजम्
Definition
यद् सपिण्डं साकारं वा अस्ति।
सः मासः यः चैत्राद् अनन्तरं ज्येष्ठाद् पूर्वम् अस्ति।
यः ज्ञानानुभवशिक्षादीनां सा विशेषता गुणो वा यम् आश्रित्य किमपि कार्यार्थे पदग्रहणार्थे वा उपयुक्तः इति मन्यन्ते।
स्त्रियः पाणिग्रहीता।
स्वाधिकारे वर्तमानं धनं सम्परिग्रहः च यस्य क्रयः वि क्रयः च कर्
Example
दुग्धं पेयं पदार्थम् अस्ति।
वैशाखस्य मासे वैशाखी इति आनन्दोत्सवः अस्ति।
स्पर्धापरीक्षया विद्यार्थीनां योग्यता परीक्ष्यते।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
तेन कष्टार्जिता अत्याधिका सम्पत्तिः।
तस्य व्रणात् पूयम् आगच्छति।
Separate in SanskritWhiz in SanskritFine-looking in SanskritKing Of Beasts in SanskritContinue in SanskritBile in SanskritInsobriety in SanskritCarrying Into Action in SanskritDeserter in SanskritTeak in SanskritGrow in SanskritOff in SanskritTease in SanskritAbandonment in SanskritInattentive in SanskritTerminate in SanskritProdigy in SanskritTart in SanskritTest in SanskritVituperation in Sanskrit