Festival Sanskrit Meaning
महाकुम्भम्
Definition
किमपि धार्मिकं सामाजिकं वा मङ्गलं वा शुभं कार्यं यत् सोत्साहं निर्वर्त्यते।
नियताह्लादजनकव्यापारः।
यस्मिन् दिने किमपि नियतं शुभकार्यं क्रियते।
शताधिकं चतुश्चत्वारिंशत्वर्षानन्तरं निर्वर्त्यमानं कुम्भपर्व।
Example
स्वतंत्रतादिनम् अस्माकं राष्ट्रियः उत्सवः अस्ति।
बालदिने मम विद्यालये महोत्सवः अस्ति।
ईद इति उत्सवः पुनः कदा भविष्यति।
द्वादशानां कुम्भानन्तरं महाकुम्भस्य आयोजनं भवति।
Ship in SanskritBusy in SanskritSit Down in SanskritInk in SanskritCornerstone in SanskritAppeal in SanskritVajra in SanskritAstringent in SanskritGanges in SanskritResolution in SanskritRupee in SanskritSight in SanskritCremation in SanskritDelicate in SanskritCardamom in SanskritPrevarication in SanskritMulishness in SanskritConjunct in SanskritFivesome in SanskritRight Away in Sanskrit