Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Festival Sanskrit Meaning

महाकुम्भम्

Definition

किमपि धार्मिकं सामाजिकं वा मङ्गलं वा शुभं कार्यं यत् सोत्साहं निर्वर्त्यते।
नियताह्लादजनकव्यापारः।
यस्मिन् दिने किमपि नियतं शुभकार्यं क्रियते।
शताधिकं चतुश्चत्वारिंशत्वर्षानन्तरं निर्वर्त्यमानं कुम्भपर्व।

Example

स्वतंत्रतादिनम् अस्माकं राष्ट्रियः उत्सवः अस्ति।
बालदिने मम विद्यालये महोत्सवः अस्ति।
ईद इति उत्सवः पुनः कदा भविष्यति।
द्वादशानां कुम्भानन्तरं महाकुम्भस्य आयोजनं भवति।