Fetus Sanskrit Meaning
कललनम्, कललम्, गर्भः, पिण्डः, भ्रूणः
Definition
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
नाभिस्तनयोर्मध्यभागः।
मनुष्यादीनां जरायुजाणां प्राणिनाम् उत्पत्तिस्थानम्। तच्च स्त्रीणाम् उदरस्थं शङ्खनाभ्याकारं त्र्यावर्तं स्थानम्। यस्य तृतीये आवर्ते गर्भशय्या प्रतिष्ठते।
ऋणादानसमये क्षतिपूर्त्यर्थम् न्यसितः
Example
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
त्रिदिनोपवासेन तस्य उदरं कृशं अभवत्।
जरायुजाः यां यां योनिम् आपद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपाणि भवन्ति।
सुवर्णकारः न्यासम् गृहीत्वा ऋणम् यच्छति
अधिकेन सुरसभोजनेन जठरः पीडितः भवति।
गर्भतायां गर्भस्थः शिशुः मातुः पोषणं प्राप्नोति।
चतुष्कोणे
Deodar in SanskritRudeness in SanskritWormy in SanskritImploringly in SanskritSex in SanskritBosom in SanskritEnrollment in SanskritPoison Mercury in SanskritEruditeness in SanskritSex in SanskritMourn in SanskritOff in SanskritApis Mellifera in SanskritTidy Up in SanskritSkanda in SanskritGross in SanskritDisaster in SanskritGrok in SanskritAlimentary in SanskritEggplant Bush in Sanskrit