Fever Sanskrit Meaning
ज्वरः, तापः, देहदाहः
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
उष्मस्य भावः।
आतुरयुक्ता अवस्था।
कार्यसिद्ध्यर्थे कृताः कठोराः परिश्रमाः।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
सुवर्णरुप्यकादयः।
आवेगानां तीव्रीकरणस्य क्रिया।
विद्युत् तथा च अग्नेः उत्पन्ना शक्त
Example
ग्रीष्मे आतपः वर्धते।
संवत्सरद्वयात् अनन्तरं सः गृहजनैः सह मेलनार्थे तस्य उत्कण्ठा वर्धते।
अर्जुनः अभ्यासेन एव महान् धनुर्धरः अभवत्।
साधु कार्यार्थे एव धनस्य वियोगः करणीयः।
असत्यवचनं श्रुत्वा मानसी विक्षोभेण उत्थिता।
उष्णतया हस्
Kaliph in SanskritRumor in SanskritHard in SanskritArcher in SanskritCubital Joint in SanskritSolar Eclipse in SanskritSn in SanskritBound in SanskritLenify in SanskritCruelty in SanskritRestore in SanskritSelf-sustaining in SanskritMale Monarch in SanskritOther in SanskritClove in SanskritSucking Louse in SanskritSlap in SanskritDrop in SanskritAss in SanskritNortheast in Sanskrit