Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fiber Sanskrit Meaning

चरित्रम्, तन्तुः

Definition

कर्पासादेः निर्मितः पटावयवः।
संतताभ्यासाद् जनितम् आचरणम्।
जीवने वर्तनस्य रीतिः।
ऊर्णुनाभस्य जालः।
धातुं वितत्य प्राप्तः तन्तुसदृशः पदार्थः।
कस्मिन्नपि वस्तुनि प्राप्तः केशसदृशः भागः।

मनुष्यस्य जीवने तेन क्रियमाणानां कार्याणां तस्य आचरणस्य वा तद् स्वरूपं यद् तस्य योग्यतायाः सूचकं भवति।
किञ्चन दीर्घं रेखासदृशं वस्तु।

Example

कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
प्रातरुत्थानं तस्य प्रवृत्तिः।
साधोः आचारात् सः समाजे प्रतिष्ठाम् अलभत।
ऊर्णुनाभस्य तन्तुजाले गतः जीवः तस्य भक्ष्यं भवति।
एषः दूरध्वनेः तन्तुः अस्ति।
लोहितालुषु तन्तवः सन्ति।

मनुष्यस्य चरित्रं तस्य योग्यतां दर्शयति।
रेषा इति तन्तोः प्र