Fiction Sanskrit Meaning
कल्पितकथा, मिथ्याकथा
Definition
अध्यायप्रकरणादिषु विभज्य रचिता आख्यायिका यस्यां नैकविधानि पात्राणि तथा च नैके प्रसङ्गाः सन्ति।
पुरा भूतानां घटनानां तत्सम्बन्धिनां च मनुष्याणां कालक्रमेण वर्णनम्।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
प्राचीनकालीना कथा।
जीर्णैः वस्त्रैः स्यूतम् आच्छादनम्।
वस्तुशून्यो विकल्प
Example
मूर्तिकारस्य कल्पना शिलां मूर्तस्वरूपं यच्छति।
प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य यथार्थं वर्णनम् अस्ति।
सः प्राचीनम् इतिहासं पठति।
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
पुराकथा प्राचीनकालीनां घटनां स्पष्टीकरोति।
श्रमिका स्वस्य बालं कन्थाया
Knowledge in SanskritFlat in SanskritGet Married in SanskritSin in SanskritGold in SanskritDaucus Carota Sativa in SanskritFleshy in SanskritBowing in SanskritStrip in SanskritUnseemly in SanskritShudder in SanskritBicker in SanskritJoyful in SanskritCloud in SanskritWell-favoured in SanskritCharity in SanskritTip in SanskritGruntle in SanskritGuide in SanskritLone-star State in Sanskrit