Fictional Sanskrit Meaning
कल्पित, काल्पनिक, कृतक, कृत्रिम, परिकल्पित, मनःकल्पित
Definition
कल्पनोद्भवः।
वायुना सम्बद्धम्।
प्रशान्तमहासागरस्य उत्तरदिशि स्थितः संयुक्तराज्य-अमेरिकादेशस्य बृहद् द्वीपः।
Example
सः कल्पितां कथां शृणोति।
अञ्जामण्डलस्य मुख्यालयः हवाईनगरे वर्तते।
हवाईद्वीपः ज्वालामुखीयः द्वीपः अस्ति यः बृहद् द्वीपः इत्यपि उच्यते।
Plain in SanskritAnnoyed in SanskritPersuasion in SanskritDecade in SanskritTurmeric in SanskritFrailness in SanskritHeroical in SanskritSoftness in SanskritNomadic in SanskritDin in SanskritLustrous in SanskritUnresolved in SanskritMountain Peak in SanskritAniseed in SanskritDegeneracy in SanskritSmart As A Whip in SanskritList in SanskritIncautiously in SanskritKing Of Beasts in SanskritSign in Sanskrit