Fictitious Sanskrit Meaning
कल्पित, काल्पनिक, कृतक, कृत्रिम, परिकल्पित, मनःकल्पित
Definition
कल्पनोद्भवः।
यः असत्यं वदति।
यत् सत्यं नास्ति।
वायुना सम्बद्धम्।
प्रशान्तमहासागरस्य उत्तरदिशि स्थितः संयुक्तराज्य-अमेरिकादेशस्य बृहद् द्वीपः।
Example
सः कल्पितां कथां शृणोति।
सः मिथ्यावादी अस्ति।
अञ्जामण्डलस्य मुख्यालयः हवाईनगरे वर्तते।
हवाईद्वीपः ज्वालामुखीयः द्वीपः अस्ति यः बृहद् द्वीपः इत्यपि उच्यते।
Dustup in SanskritGood Fortune in SanskritPennon in SanskritResponsibility in SanskritSombreness in Sanskrit44 in SanskritBoundary in SanskritSpread in SanskritPostponement in Sanskrit59 in SanskritCarrying Into Action in SanskritHollow in SanskritSodding in SanskritGrow in SanskritPraise in SanskritPurulence in SanskritPendent in SanskritSlanderer in SanskritUntaught in SanskritYogic in Sanskrit