Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ficus Religiosa Sanskrit Meaning

बोधि, बोधिवृक्ष, महाबोधिवृक्ष

Definition

प्रतिकविशेषः। गयायाः समीपः अश्वत्थवृक्षः, यस्य अधः ज्ञानप्राप्त्या गौतमः बुद्धः अभवत्।
वस्तूनाम् अन्तःकरणे भासः।
बृहद्वृक्षः यः हिन्दूनां कृते पवित्रः अस्ति।
एका लता यस्य कलिका तूतस्य आकारवत् भवति।

Example

बोधिवृक्षो गयानगरे वर्तते।
कन्याकुमारीनगरे आत्मचिन्तनमग्नेन विवेकानन्देन स्वामिना आत्मनः ज्ञानं प्राप्तम्।
स्नानादनन्तरं सः पिप्पलाय जलं ददाति।
पिप्पली औषधस्य रूपेण उपयुज्यते।