Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ficus Sycomorus Sanskrit Meaning

उदुम्बरः, कालस्कन्धः, क्षीरवृक्षः, जन्तुफलः, पवित्रकः, पुष्पशून्यः, यज्ञयोग्यः, यज्ञीयः, शीतफलः, शीतवल्कः, सदाफलः, सुप्रतिष्ठितः, सौम्यः, हेमदुग्धः

Definition

ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजानि ये भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
तृणविशेषः यत् धार्मिककार्ये उपयुज्यते।
न्यग्र

Example

यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः।
हिन्दूनां धार्मिककृत्ये कुशम् उपयुज्यते।
अस्मिन् उद्याने नैके पलाशाः सन्ति।
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयना निषेदुषः गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ।
सः उदुम्बरस्य छायायाम् उपविष्ट