Ficus Sycomorus Sanskrit Meaning
उदुम्बरः, कालस्कन्धः, क्षीरवृक्षः, जन्तुफलः, पवित्रकः, पुष्पशून्यः, यज्ञयोग्यः, यज्ञीयः, शीतफलः, शीतवल्कः, सदाफलः, सुप्रतिष्ठितः, सौम्यः, हेमदुग्धः
Definition
ओषधीविशेषः, यस्य सगन्धानि बीजानि भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
ओषधीबीजविशेषः यवान्यः सगन्धानि बीजानि ये भाजने तथा च भेषजे उपयुज्यन्ते अस्य गुणाः कटुत्वं तिक्तत्वं उष्णत्वं वात-अर्शः-श्लेष्म-शूल-अष्मान्-अकृमि-नाशित्वम् च।
तृणविशेषः यत् धार्मिककार्ये उपयुज्यते।
न्यग्र
Example
यवान्यः बीजानि पत्राणि च सुगन्धितानि सन्ति।
यवानी पाचनी रुच्या तीक्ष्णोष्णा कटुका लघुः।
हिन्दूनां धार्मिककृत्ये कुशम् उपयुज्यते।
अस्मिन् उद्याने नैके पलाशाः सन्ति।
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयना निषेदुषः गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ।
सः उदुम्बरस्य छायायाम् उपविष्ट