Fiddle Sanskrit Meaning
बाहुलीना
Definition
योग्यकालः क्रिया-स्थिति-योग्यता-सम्पादक-रूपः कालिकोऽवकाशः।
तत् कार्यं यस्मिन् काठिन्यं वर्तते।
लताविशेषः यस्य पुष्पाणि सुगन्धितानि सन्ति।
सुगन्धितपुष्पविशेषः।
Example
भास्करः बाहुलीनायाः वादने निपुणः अस्ति।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् दुर्घटनायाः शक्यता अस्ति।
बालकाय पाठनं दुष्करम्।
माली कुन्दं रोपयति।
माली उद्याने कुन्दान् छिनत्ति।
Peep in SanskritGerminate in SanskritDatura in SanskritGrant in SanskritDemocracy in SanskritEject in SanskritMature in SanskritGambler in SanskritSelf-esteem in SanskritEngagement in SanskritComputer Storage in SanskritGuilty in SanskritEnemy in SanskritCheater in SanskritTepid in SanskritShuttle in SanskritEarth in SanskritTake Away in SanskritConsole in SanskritGrievous in Sanskrit