Fiddling Sanskrit Meaning
तुच्छ, नगण्य
Definition
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
न गण्यम्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य मात्रा अधिका नास्ति।
उपेक्षितुम् अर्हः।
यस्य कोऽपि विशेषः नास्ति।
यस्य कोऽपि अर्थः नास्ति।
मेषादिलोमात् विनिर्मितः
Example
निर्धनः कष्टेन धनवान् अपि भवति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
ईश्वरनिर्मितं किमपि वस्तु उपेक्षणीयं नास्ति।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
सीता और्णपटार्थे
Sapless in SanskritWell Thought Out in SanskritTime in SanskritResidential in SanskritThought Process in SanskritTrachea in SanskritInattentive in SanskritUneffective in SanskritBluster in SanskritBrothel in SanskritShake in SanskritSheen in SanskritCavity in SanskritHornswoggle in SanskritSnort in SanskritGlow in SanskritCurcuma Longa in SanskritSpermatozoan in SanskritTwist in SanskritSweet Lemon in Sanskrit