Field Sanskrit Meaning
आजिः, क्षेत्रम्, पाटः, प्रभावक्षेत्रम्, युद्धक्षेत्रम्, युद्धभूमिः, युद्धरङ्गः, युद्धस्थलम्, रणक्षेत्रम्, रणभूमिः, वायुपत्तनम्, विमानपत्तनम्, विषयः, सपाटभूः, समभूः, समभूमिः, समम्, समराङ्गम्, समस्थलम्, समस्थली, समस्थानम्, स्कन्धः
Definition
भूमेः लघुभागः।
शस्योत्पादनार्था भूमिः।
अछिन्नं सस्यं यद् क्षेत्रे एव वर्तते ।
युद्धस्य क्षेत्रम्।
क्रीडायाः स्थलम्।
सा भूमिः यस्याः स्तरः समानः अस्ति।
एकः स्वीकृतः देशः यस्मिन् कः अपि सक्रियः वर्तते वा कर्म कुरोति वा सञ्चाल
Example
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
एषा कृषिः बहुशस्यदा अस्ति।
सः अन्तिमकालपर्यन्तं युद्धरङ्गे एव आसीत्।
अस्माकं विद्यालयस्य क्रीडाङ्गणं बृहद् अस्ति।
बालाः प्राङ्गणे क्रीडन्ति।
समभूमौ कृषिकार्यं सरलम् अस्ति।
भटानां प्रशिक्षणक्षेत्रे