Field Of Force Sanskrit Meaning
क्षेत्रम्, प्रभावक्षेत्रम्
Definition
भूमेः लघुभागः।
एकः स्वीकृतः देशः यस्मिन् कः अपि सक्रियः वर्तते वा कर्म कुरोति वा सञ्चालितः वर्तते वा यस्मिन् देशे प्रतिबद्धरूपेण तस्य शक्तिः भवति।
विशेषकार्यार्थं आरक्षितं स्थानम्।
* सङ्गणकविज्ञाने सङ्केतानां सूचनायाः एकस्य घटकस्य अथवा एकाधिकानां घटकानां समाहारः क्रिय
Example
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
भटानां प्रशिक्षणक्षेत्रे प्रवेशः निषिद्धः।
सङगणकः अद्यतनीयः दिनाङ्कः त्रिषु सुनिश्चितेषु क्षेत्रेषु दर्शयति यथा दिवसः मासः संवत्सरः च।
अस्य पिण्डस्य
Excretory Product in SanskritCommon Pepper in SanskritNous in SanskritRicinus Communis in SanskritPut Together in SanskritAzadirachta Indica in SanskritMusician in SanskritSpit Out in SanskritCoalesce in SanskritAutochthonous in SanskritSuppress in SanskritMaimed in SanskritWhite Pepper in SanskritChronicle in SanskritReversion in SanskritEasiness in SanskritBreak in SanskritDull in SanskritMaestro in SanskritUnbiassed in Sanskrit