Field Of Honor Sanskrit Meaning
युद्धक्षेत्रम्, युद्धभूमिः, युद्धरङ्गः, युद्धस्थलम्, रणक्षेत्रम्, रणभूमिः, समराङ्गम्
Definition
नाट्यशालायां रङ्गस्य पीठम् ।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
कस्यापि मान्यवरस्य प्रियस्य वा आगमनावसरे कृतं सादरम् अभिनन्दनम्।
यत्र शत्रुभावना वर्तते।
उपस्थितस्य भावः।
युद्धस्य क्षेत्रम्।
क्रीडायाः स्थलम्।
सा भूमिः यस्याः स्तरः समानः
Example
रङ्गमञ्चस्य पुरतः उपविश्य रूपकं पश्यामि।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
रामस्य अयोध्यागमनावसरे अयोध्यावासिनः तस्य भव्यं स्वागतं कृतवन्तः।
दानेन वैराण्यपि यान्ति नाशनम्।
अत्र भवताम् उपस्थितिः प्रार्थनीया।
सः अन्तिमकालपर्यन्तं युद्धरङ्गे एव आस
Invigorate in SanskritServant in SanskritDischarge in SanskritWitness in SanskritUnshakable in SanskritUnanswered in SanskritEncounter in SanskritCopperplate in SanskritChinese in SanskritHeroism in SanskritConfab in SanskritWhip in SanskritPublic in SanskritObligation in SanskritFine in SanskritTester in SanskritCrop in SanskritUnobjectionable in SanskritParsimoniousness in SanskritBrag in Sanskrit