Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fiend Sanskrit Meaning

असुरः, दानवः, दैत्यः, राक्षसः

Definition

दनुगर्भात् जाताः कश्यपस्य पुत्राः ये देवतानां शत्रवः आसन्।
यः बिभेति।
कस्यापि मतं विचारं वा अनन्यथया मन्यते।
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
मृत्योः अनन्तरं यः जीवात्मा तस्य सा अवस्था यस्यां सः मोक्षाभावत् अन्यजनान् पीडयति।
बीभत्सकर्म क्रियमाणा एका हीना योनिः।

Example

देवैः सह दानवानां नैकवारं युद्धं जातम्।
भीरुः म्रियते नैकवारं वीरः एकवारम्।
अतिवादी मनुष्यः समाजिकद्वेषम् उत्पादयति।
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
आधुनिके युगे विरलाः जनाः प्रेतानाम् अस्तित्त्वं न स्वीकुर्वन्ति।
केचन जनाः पिशाचं पूजयन्ति।
राक्षसैः ग्रामवासिनः हताः।