Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fight Sanskrit Meaning

अररः, आयोधनम्, आस्कन्दनम्, आह्वे, कलहाय, प्रतिदारणम्, प्रयुद्धम्, प्रहारः, योधनम्, विब्रू, विमर्दनम्, विशसनम्, समरः, सम्पातः

Definition

एका संख्या अन्यया संख्यया गुण्यते तादृशी क्रिया।
कामस्य देवता।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
शस्त्रप्रयोगेण शत्रोः अभिभवनानुकूलव्यापारः।
विवादजनकः वितण्डनानुकूलव्यापारः।
विपत्कालाद् विनिष्क्रान्तुं विकासार्थं क्रियमाणः

Example

द्वौ इत्यनेन सह द्वौ इत्यस्य गुणनकर्मणः गुणनफलं चत्वारि इति।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
सः कलहस्य कारणं ज्ञातुं इच्छति।
राज्ञी लक्ष्मीः आङ्लैः सह शौर्यपूर्वकं युयुधे।
भूमिविभाजनसमये