Fighting Sanskrit Meaning
अररः, आयोधनम्, आस्कन्दनम्, प्रतिदारणम्, प्रयुद्धम्, प्रहारः, योधनम्, विमर्दनम्, विशसनम्, समरः, सम्पातः
Definition
एका संख्या अन्यया संख्यया गुण्यते तादृशी क्रिया।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
कस्यापि विषये परस्परविषये वा प्रयुक्तं दूषितं जल्पनम्।
विपत्कालाद् विनिष्क्रान्तुं विकासार्थं क्रियमाणः प्रयासः।
समूहस्य द्वयोः वा कलहस्य ताडनस्य वा क्रिया।
मनोविनोदनार्थे कार्यम्
Example
द्वौ इत्यनेन सह द्वौ इत्यस्य गुणनकर्मणः गुणनफलं चत्वारि इति।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
सः कलहस्य कारणं ज्ञातुं इच्छति।
बाबासाहेब-आम्बेडकरमहोदयस्य सम्पूर्णं जीवनं महायत्नेन युक्तम् आसीत्।
निर्वाचनस्य समये योधनं जातम्।
Bit in SanskritDiameter in SanskritSodden in SanskritS in SanskritStiff in SanskritSpeech in SanskritAstounded in SanskritQuicksilver in SanskritRead in SanskritInstantly in SanskritFlux in SanskritFille in SanskritQuicksilver in SanskritWriting in SanskritKingdom Of Bhutan in SanskritSmiling in SanskritVoluptuous in SanskritRevivification in SanskritObtainable in SanskritConsumable in Sanskrit