Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Figure Sanskrit Meaning

अङ्कः, अभिविश्रुत, अलङ्कारः, ख्यातः, प्रतीतः, प्रथितः, प्रसिद्धः, विख्यातः, विज्ञातः, वित्तः, विश्रुतः, सङ्ख्या

Definition

मनुष्यजातीयः कोऽपि।
ज्योतिश्चक्रस्य द्वादशसु समूहेषु प्रत्येका ताः च मेष इति, वृषभ इति, मिथुन इति, कर्क इति, सिंह इति, कन्या इति, तुला इति, धनु इति, मकर इति, कुम्भ इति, मीन इति च इत्येताः।
परीक्षायाम् अर्जिताः अङ्काः।
पणयादिभ्यः वित्तव्यवहारेभ्यः कृते नियतपरिमाणं धनम् ।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
कज्जलस्य अङ्कनं यद् बालकानां दु

Example

मम राशिः कन्या ।
हिन्दीविषये प्रतिशतं मम सप्तति अर्जितगुणाः।
वित्तागारात् कियान् धनराशिः प्राप्तः।
माता बालकस्य मुखोपरि अङ्कनं करोति।
मरुस्थले उष्ट्रकस्य पदस्य चिह्नानि दृश्यन्ते।
बालकः मातायाः अङ्के खेलति।
रामश्यामयोर्मध्ये अन्नस्य राशेः विभाजनं कृतम्।
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठि