Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

File Sanskrit Meaning

दत्तांशसञ्चिका, पत्रपरशुः, व्रश्चनः, सञ्चिका

Definition

सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
रूपलावण्यसम्पन्नः।
अनुरक्तः पुरुषः।
दारूणां तक्षणार्थे प्रयुक्तं यन्त्रम् तक्षणी।
विषमे पृष्ठभागे घर्षयित्वा सञ्चूर्णनानुकूलः व्यापारः।
शिलायाः तत् चूर्णं यद् वर्षायाः जलात् नदीतटम् आगच्छति तथा च मरुस्थलादिस्थाने दृश्यते।
स्वर्णलोहादयः येन छिद्यते तक्षते वा।
वालुकया युक्ता

Example

बालकः सुन्दरः अस्ति।
मीता अभिकेन सह पलायिता।
तक्षा तक्षण्या रथस्य ध्रुवम् पाटवीकरोति।
सीता पाकं कर्तुं गृञ्जनं निष्पिनष्टि।
मरुस्थले सिकतायाः गिरयः दृश्यन्ते।
सुवर्णकारः व्रश्चनेन सुवर्णं तक्षति
बालकाः वालुक्यां खेलन्ति।
मुनिः चन्दनं घर्षति।
अन्नदानसमये अत