Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fill Sanskrit Meaning

अभितर्पय, आपृच्, आपॄ, तृप्, पृच्, प्रतर्पय, विपृच्, संतृप्, सन्तृप्, सम्पृच्

Definition

आकाङ्क्षानिवृत्तिः।
व्यञ्जनैः सह तैलातैलमिश्रित्वा लवणीकृतं फलादिः।
अनुचितं कार्यं स्वानुकूलीकरणाय अनुचितरीत्या प्रदत्तं धनद्रव्यादिकम्।
ऋणादीनां शोधनानुकूलः व्यापारः।
पूरणानुकूलः व्यापारः।
कस्यापि विषयस्य सन्तोषस्य भावः।
पूरणस्य क्रिया।

रिक्तं स्थानं पूरयितुम् उपयुज्यमाणं वस्तु ।

Example

ज्ञानार्जनेन तुष्टिः जाता ।
मह्यम् आम्रस्य तथा च जम्बीरस्य लवणितं रोचते।
सः अपप्रदानं स्वीकुर्वन् प्रतिगृहीतः।
विद्युतः देयकम् अनन्तरं देयम् आदौ मम ऋणं शुध्यताम्।
कर्मकरैः मार्गस्थं विवरं पूर्यते।
मम कार्येण भवते तुष्टिः जाता वा न वा।
गोण्यां धान्यस्य पूर्तिः भवति।
अस्मिन्