Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Filling Sanskrit Meaning

अभिपूरणम्, आपूरणम्, पूर्तिः, प्रतिपूरणम्

Definition

स्निग्धतार्थम् कृषिक्षेत्रे जलसन्धारणक्रिया।
कस्मिञ्चित् क्षेत्रे वर्गे वा प्रवेशार्थं या योग्यता अस्ति तस्याः पूर्तिं कृत्वा प्रवेशः।
यः कष्टेन पच्यते।

पूरणस्य क्रिया।
विशेषरीत्या वस्त्रादीनां धारणम्।
रिक्तं स्थानं पूरयितुम् उपयुज्यमाणं वस्तु ।

Example

कुल्याः जलेन क्षेत्राणां सेचनं भवति।
तेन एकस्यां बृहत्यां संस्थायां प्रवेशनं कृतम्।
दुष्पाच्येन आहारेण मनुष्यः व्याधिग्रस्तः भवति।

गोण्यां धान्यस्य पूर्तिः भवति।
रमेशस्य वेषभूषा विचित्रा अस्ति।
समुद्रकुक्ष्याम् अभिपूरणं कृत्वा इदं स्थानं निर्मितम् ।