Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Film Sanskrit Meaning

चलच्चित्रम्

Definition

द्वारादिषु वातादीनां संवारणार्थे अवलग्नं वस्त्रम्।
वस्त्वादीनां पेलवः भागः।
कीटविशेषः यः झिरिझिरी इति अव्यक्तशब्देन शब्दायते।
उपरितले विस्तीर्णः अन्यवस्तुनः वा तस्य एव पदार्थस्य घनः विस्तारः।
मनोरञ्जनस्य एकं साधनं यस्य कथारूपेण दर्शनं भवति तथा च चञ्चलानां चित्राणां कारणात् यस्मिन् निरन्तरतायाः प्रतीतिः भवति।
प्रबलताय

Example

तस्य द्वारे जीर्णा यवनिका अस्ति।
झिल्लिकायाः शब्देन कर्णशूलः अजायत।
अद्य दुग्धस्योपरि क्षीरशरस्य दृढः स्तरः प्राप्तः।
मोहिनी अवकाशे चलच्चित्रं पश्यति।
विश्वस्मिन् तान्त्रिकतायाः स्तरः महता वेगेन वर्धमानः वर्तत ।