Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Final Result Sanskrit Meaning

अनुबन्धः, अनुसारः, परिणतिः, परिणामः, फलम्

Definition

समापनस्य क्रिया।
वनस्पतीनाम् अवयवः यस्मिन् बीजानि सन्ति।
क्रियायाः अन्तः।
सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्र

Example

महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
गृहे फलानि सन्ति।
तस्य कार्यस्य परिणामः विपरितः जातः।
सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।
ध्रुवो