Final Stage Sanskrit Meaning
अन्तः, अन्तम्, अवसन्नता, अवसादः, अवसानम्, अवसायः, निष्पत्तिः, पर्यन्तम्, पर्यवसानम्, पारः, पारम्, प्रान्तः, समन्तः, समाप्तिः, सातिः, सायः, सिद्धिः
Definition
समापनस्य क्रिया।
क्रियायाः अन्तः।
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
यः अन्तः वर्तते।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
एतस्मात् कारणाद्।
कस्यापि पुस्तकस्य अन्तिमं प्रकरणं यस्मिन् त
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
तस्य कार्यस्य परिणामः विपरितः जातः।
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।
ध्रुवो मृत्युः जीवितस्य।
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम
Leery in SanskritCome On in SanskritCourse in SanskritTin in SanskritChewing Out in SanskritDigit in SanskritBare in SanskritRoyal Line in SanskritIndecipherable in SanskritRelevance in SanskritSeventeen in SanskritAir in SanskritShiva in SanskritBodiless in SanskritDebility in SanskritRadio Station in SanskritFall in SanskritBlend in SanskritAcquire in SanskritItch in Sanskrit