Find Sanskrit Meaning
अनुसन्धानम्, अन्वेषणम्
Definition
कमपि विषयं सम्यक् परीक्षीय नूतनतत्त्वस्य परिशोधनम्।
कस्यचन अप्राप्यस्य वस्तुनः प्राप्त्यर्थम् कृता क्रिया।
प्राप्तस्य भावः।
मनोधर्मविशेषः।
कस्य अपि अथवा कस्माद् अपि वस्तु स्वीकरणानुकूलव्यापारः।
द्रव्यस्य अन्यद्रवेण सह मेलनानुकूलः व्यापारः।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्
Example
यन्त्रमानवः वैज्ञानिकस्य अनुसन्धानस्य फलम्।
कोलम्बस महोदयेन अमेरिकादेशस्य अन्वेषणं कृतम्।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
सः अध्यक्षस्य हस्तात् पुरस्कारम् अगृह्णात्।
अत्र नदी समुद्रे समाविशति।
आरक्षकः घातकस्य अन्वेषणं करोति।
शीलायाः निमन्त्रणं स्वीकृत्य अ
Genus Lotus in SanskritFancy Woman in SanskritPhysical Attraction in SanskritDwelling in SanskritSaffron Crocus in SanskritDreadfulness in SanskritOpinion in SanskritThirty-eighth in SanskritWaiting Line in SanskritCriticism in SanskritRepresent in SanskritAgni in SanskritJunket in Sanskrit6 in SanskritCurcuma Domestica in SanskritChop-chop in SanskritHonest in SanskritHelp in SanskritManse in SanskritBatch in Sanskrit