Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Fine Sanskrit Meaning

अणु, अणुतर, अपचित, अर्थदण्डः, आम, कृश, चटुल, तनु, तलिन, दण्डः, धनदण्डः, पणः, परिपेलव, पात्रट, पेलव, प्रतनु, शात, शीर्ण, श्लक्ष्ण, समीचीन, सरु, सुतनु, सुपेश, सूक्ष्मम्

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
नौकायाः वाहनार्थे उपयुक्तः दण्डः।
यस्य शरीरं कृशम् अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः न अश्लीलः।
निर्गतः आमयो यस्मात्।
यः मलहीनः दोषरहितो वा।
धर्मेण शुद्धः।
यस्मात् मलं दूरीकृतम्।

Example

जगति बहवः साधवः जनाः सन्ति।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
समारोहे स्वर्णभूषणैः अलङ्कृता महिला सर्वेषां दृष्टिविषयः अभवत्।
नाविकः क्षेपण्या नौकां वाहयति।
कृशाङ्गेन युवकेन सा धावनप्रतियोगिता जिता।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सः निरवद्यं साहित्यम् अ