Finish Sanskrit Meaning
अन्तः, दिष्टः, दिष्टम्, लक्ष्यः, लक्ष्यम्, वयुना, समवसरणम्
Definition
समापनस्य क्रिया।
क्रियायाः अन्तः।
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
यः अन्तः वर्तते।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
कस्यापि स्थानस्य सूचकानि चिह्नानि यस्याधारेण
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
तस्य कार्यस्य परिणामः विपरितः जातः।
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।
ध्रुवो मृत्युः जीवितस्य।
सः मनुष्यशरीरस्य आन्तरिकीं संरचनाम
Decease in SanskritDoggedness in SanskritFrailness in SanskritStay in SanskritMagnetic North in SanskritAge in SanskritMale in SanskritElated in SanskritLibertine in SanskritReminder in SanskritNiter in SanskritDreamer in SanskritContinue in SanskritTendency in SanskritVoyage in SanskritRainbow in SanskritKandahar in SanskritCharioteer in SanskritMushroom in SanskritMrs in Sanskrit