Fire Sanskrit Meaning
अधिकारात् अवरोपय, अधिकारात् च्यावय, अधिकारात् भ्रंशय, पदात् अवरोपय, पदात् च्यावय, पदात् भ्रंशय
Definition
मालादूर्वायाः सुगन्धितं मूलम्।
शरीरस्य विशिष्टः अवयवः।
तेजःपदार्थविशेषः।
परोत्कर्षासहिष्णुता।
शवस्य ज्वलनम्।
कान्तेः शोभा।
अवयवविशेषः यस्मिन् स्त्री दुग्धं धारयति।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवा
Example
वायुशीतके उशीरं प्रयुज्यते।
शरीरम् अङ्गैः जातम्।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
अधुना शवदाहस्य कृते नगरेषु विद्युत् शवदाहगृहस्य निर्माणं कृतम्।
तस्य आभा मुखोपरि दृश्यते।
उष्णतया हस्तम्
Untoward in SanskritLengthen in SanskritTooth in SanskritEnticement in SanskritMamilla in SanskritGanges in SanskritDigest in SanskritNephew in SanskritQuiver in SanskritLotus in SanskritQuarrel in SanskritTable in SanskritSalve in SanskritAcne in SanskritPrecursor in SanskritEmployment in SanskritNascency in SanskritCrimson in SanskritLukewarm in SanskritBooze in Sanskrit